108 Names of Lord Krishna – भगवान श्रीकृष्ण के नाम

Lord Krishna Names – भगवान श्रीकृष्ण के नाम

Names of lord krishna – भगवान कृष्णा को अलग अलग नामो से जाना जाता है Different names of lord krishna: भक्त उनको विभिन्न नामो से पुकारते है, और उनकी पूजा स्तुति करते है108 names of lord krishna in hindi – मान्यताओं के अनुसार और धार्मिक आधार पर भगवान श्री कृष्णा के 108 नाम है बहुत से नाम तो आपने सुने भी नहीं होंगे
108 names of lord krishna in sanskrit mantra: कृष्णा जी नाम के साथ उनके स्तुति और कृतग्यता व्यक्त करने के लिए 108 नामो के साथ संस्कृत में मंत्र भी दिये जा रहे है

भगवान श्रीकृष्ण के 108 नाम लिस्ट

लार्ड कृष्णा 108 नाम और कृष्णा भगवान के 108 मंत्र

संख्याश्री कृष्णा के 108 नामश्री कृष्णा के नाम मंत्र
1अजायॐ अजाय नमः।
2अनन्तॐ अनन्ताय नमः।
3अनादि ब्रह्मचारिकॐ अनादि ब्रह्मचारिणॆ नमः।
4अव्यक्तॐ अव्यक्ताय नमः।
5इलापतिॐ इलापतये नमः।
6उत्तलोत्तालभेत्रेॐ उत्तलोत्तालभेत्रे नमः।
7कंसारिरॐ कंसारयॆ नमः।
8कञ्जलोचनायॐ कञ्जलोचनाय नमः।
9कमलनाथॐ कमलनाथाय नमः।
10कामजनकॐ कामजनकाय नमः।
11कालीयफणिमाणिक्य रञ्जित श्रीपदाम्बुजॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः।
12कुब्जा कृष्णाम्बरधरायॐ कुब्जा कृष्णाम्बरधराय नमः।
13कृष्णॐ कृष्णाय नमः।
14कृष्णाव्यसन कर्शकॐ कृष्णाव्यसन कर्शकाय नमः।
15कोटिसूर्य समप्रभाॐ कोटिसूर्यसमप्रभाय नमः।
16गीतामृत महोदधीॐ गीतामृत महोदधये नमः।
17गोप गोपीश्वरॐ गोपगोपीश्वराय नमः।
18गोपालॐ गोपालाय नमः।
19गोवर्थनाचलोद्धर्त्रेॐ गोवर्थनाचलोद्धर्त्रे नमः।
20गोविन्दॐ गोविन्दाय नमः।
21चतुर्भुजात्त चक्रासिगदाॐ चतुर्भुजात्तचक्रासिगदा नमः।
22जगद्गुरूॐ जगद्गुरवॆ नमः।
23जगन्नाथॐ जगन्नाथाय नमः।
24जयीॐ जयिनॆ नमः।
25जलक्रीडा समासक्त गॊपीवस्त्रापहाराकॐ जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः।
26तमाल श्यामल कृताॐ तमालश्यामलाकृतिये नमः।
27तीर्थकराॐ तीर्थकृते नमः।
28तुलसीदाम भूषनायॐ तुलसीदाम भूषनाय नमः।
29तृणी-कृत-तृणावर्तायॐ तृणीकृत तृणावर्ताय नमः।
30त्रिभङ्गीॐ त्रिभङ्गिने नमः।
31दयानिधिॐ दयानिधयॆ नमः।
32दानवॆन्द्र विनाशकॐ दानवॆन्द्र विनाशकाय नमः।
33दामॊदरॐ दामॊदराय नमः।
34दुर्यॊधनकुलान्तकृतॐ दुर्यॊधनकुलान्तकाय नमः।
35देवकीनन्दनॐ देवकीनन्दनाय नमः।
36द्वारकानायकॐ द्वारकानायकाय नमः।
37धेनुकासुरभञ्जनायॐ धेनुकासुरभञ्जनाय नमः।
38नन्दगोप प्रियात्मजॐ नन्दगोपप्रियात्मजाय नमः।
39नन्दव्रज जनानन्दिनॐ नन्दव्रजजनानन्दिने नमः।
40नरनारयणात्मकायॐ नरनारयणात्मकाय नमः।
41नवनीत विलिप्ताङ्गॐ नवनीतविलिप्ताङ्गाय नमः।
42नवनीतनटनॐ नवनीतनटनाय नमः।
43नाराकान्तकॐ नाराकान्तकाय नमः।
44नारायणॐ नारायणाय नमः।
45निरञ्जनॐ निरञ्जनाय नमः।
46पन्नगाशन वाहनॐ पन्नगाशन वाहनाय नमः।
47परंज्योतिषॐ परंज्योतिषे नमः।
48परब्रह्मॐ परब्रह्मणॆ नमः।
49परमपुरुषॐ परमपुरुषाय नमः।
50परात्परायॐ परात्पराय नमः।
51पारिजातापहारकायॐ पारिजातापहारकाय नमः।
52पार्थसारथीॐ पार्थसारथये नमः।
53पीतवससेॐ पीतवसने नमः।
54पुण्यॐ पुण्याय नमः।
55पुण्य श्लॊकॐ पुण्य श्लॊकाय नमः।
56पूतना जीवित हरॐ पूतनाजीवितहराय नमः।
57बर्हिबर्हावतंसकॐ बर्हिबर्हावतंसकाय नमः।
58बलभद्र प्रियनुजॐ बलभद्रप्रियनुजाय नमः।
59बलिॐ बलिने नमः।
60बाणासुर करान्तकृतॐ बाणासुर करान्तकाय नमः।
61बृन्दावनान्त सञ्चारिणेॐ बृन्दावनान्त सञ्चारिणे नमः।
62भीष्ममुक्ति प्रदायकॐ भीष्ममुक्ति प्रदायकाय नमः।
63मथुरानाथॐ मथुरानाथाय नमः।
64मधुघ्नेॐ मधुघ्ने नमः।
65मधुराकृतॐ मधुराकृतये नमः।
66मायिनेॐ मायिने नमः।
67मुचुकुन्द प्रसादकॐ मुचुकुन्दप्रसादकाय नमः।
68मुरारीॐ मुरारयॆ नमः।
69मुष्टिकासुर चाणूर मल्लयुद्ध विशारदायॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः।
70यज्ञभोक्तॐ यज्ञभोक्त्रे नमः।
71यदूद्वहायॐ यदूद्वहाय नमः।
72यमलार्जुन भञ्जनॐ यमलार्जुनभञ्जनाय नमः।
73यमुनावेगा संहारॐ यमुनावेगासंहारिणे नमः।
74यशोदावत्सलॐ यशोदावत्सलाय नमः।
75यादवेंद्रॐ यादवेंद्राय नमः।
76युधिष्ठिर प्रतिष्ठात्रेॐ युधिष्ठिर प्रतिष्ठात्रे नमः।
77योगीॐ योगिने नमः।
78योगीपतिॐ योगिनांपतये नमः।
79लीलामानुष विग्रहॐ लीलामानुष विग्रहाय नमः।
80वत्सवाटि चरायॐ वत्सवाटिचराय नमः।
81वनमालिनेॐ वनमालिने नमः।
82वसुदेवात्मजॐ वसुदेवात्मजाय नमः।
83वासुदेवॐ वासुदेवाय नमः।
84विदुराक्रूर वरदॐ विदुराक्रूर वरदाय नमः।
85विश्वरूपप्रदर्शकॐ विश्वरूपप्रदर्शकाय नमः।
86विष्णुॐ विष्णवॆ नमः।
87वृषभासुर विध्वंसिॐ वृषभासुर विध्वंसिने नमः।
88वॆणुनाद विशारदॐ वॆणुनाद विशारदाय नमः।
89वॆदवॆद्याॐ वॆदवॆद्याय नमः।
90शकटासुर भञ्जनॐ शकटासुरभञ्जनाय नमः।
91शिशुपालशिरश्छेत्तॐ शिशुपालशिरश्छेत्रे नमः।
92शुकवागमृताब्दीन्दवेॐ शुकवागमृताब्दीन्दवे नमः।
93श्रीवत्स कौस्तुभधरायॐ श्रीवत्सकौस्तुभधराय नमः।
94श्रीशायॐ श्रीशाय नमः।
95षोडशस्त्री सहस्रेशॐ षोडशस्त्रीसहस्रेशाय नमः।
96संसारवैरीॐ संसारवैरिणॆ नमः।
97सङ्खाम्बुजा युदायुजायॐ सङ्खाम्बुजायुदायुजाय नमः।
98सच्चिदानन्दविग्रहॐ सच्चिदानन्दविग्रहाय नमः।
99सत्य सङ्कल्पॐ सत्य सङ्कल्पाय नमः।
100सत्यभामारताॐ सत्यभामारताय नमः।
101सत्यवाचॆॐ सत्यवाचॆ नमः।
102सनातनॐ सनातनाय नमः।
103सर्वग्रहरुपीॐ सर्वग्रह रुपिणॆ नमः।
104सर्वपालकायॐ सर्वपालकाय नमः।
105सर्वभूतात्मकाॐ सर्वभूतात्मकाय नमः।
106सुभद्रा पूर्वजॐ सुभद्रा पूर्वजाय नमः।
107स्यमन्तकमणेर्हर्त्रेॐ स्यमन्तकमणेर्हर्त्रे नमः।
108हरिॐ हरिये नमः।